致親愛的各位同修,
祝願,在崇師日[1]之夜,一輪滿月入到你的頭顱之中。
上師乳汁是天界的覺音之海所流出來的咒語,當弟子的心靈在受到乳汁的澆灌時,他是無助的。
值此吉祥福報的時刻,恩賜的眾星匯聚,為了光耀那由內流向我們的神聖之波,我決定將這些咒語以它們原本的樣貌展示出來。
這次慶祝崇師節,請在未來的一年中,每天默思上師傳來這些咒語內所隱藏的密意。
Tasmai shree-gurave namah 頂禮、歸敬、伏身、‘舍我[2]’於摯愛的上師跟前。
僅此
由一個無助的弟子,與所有其他無助的弟子們,分享上師的恩賜
Swami Veda Bharati
斯瓦米 韋達 帕若堤
2011 崇師日
ंअधूदकम् तृषिताय चेतसे
Sanaa jaagran me tanvas tmano vashee
bhraajad-rashmih paavakah shuchih
somo gurur bhadra-geer aasheer-daa bhoot.
ओम् ईम् अम्र्ताय तेजसे श्रीम् विराड्-गुरवे नमः
於乾渴心靈是參了蜜汁的水
祂的言語是來自永恆的祝福
永恆清醒的祂是我身體靈魂的主人。
我的眼睛盯著那可見和不可見的
光芒自那如月般神明的足中放射而出。
嗡(Om) 因(Eem[3]),致彼不朽光,
希瑞因(Shreem),致彼廣天上師
頂禮、歸敬、伏身、‘舍我’於摯愛的上師跟前。
हृदा सु-पीतो वाचो अग्ने रसः
स्वर्वान् सत्य र्तस्यामितौजसः
प्रानस्योर्मिर् आविष्-कृण्वन् मयृतम्
रश्मीर् वि-किरन् धृतिर् इन्द्रियस्य
ओम् a’eem सारस्वताय श्रीम् पृथिव्या गुरवे नमः
彼為火之精、滋、味、髓,此火即言語,
飲於放任的心中,天界真理
— 乃充沛無量光明力永恆之法;
氣之波於我內在展現那永恆之法,
放射著光芒,彼為執持之力
— 乃天上之主在執持一切
嗡 艾因(a’eem),致彼妙音天[4]轉世者,
希瑞因,致彼地大上師
頂禮、歸敬、伏身、‘舍我’於摯愛的上師跟前。
विष्णोः कर्माणि त्रि-पदस्योश्मसि
धातुर् धात्राणि धीषु धरीमसि
somasyaapaam shikhaah pra pibaamasi
syasya naamnaam dhaamni ni vishaamasi
ओम् ह्रीम् वैष्णवाय
श्रीम् आन्तरिक्ष्याय गुरवे नमः
吾等敬愛護持主毘濕努之作為,彼三步尊[5]
吾等建立保有執持力
— 乃彼執持者之力,於吾等直觀智性中
吾等暢飲蘇摩[6]月水之火焰
吾等深入祂聖名之域
嗡 何瑞因(hreem),致彼護持者毘濕努之轉世
希瑞因,致上師,彼為內視之天中所住者
頂禮、歸敬、伏身、‘舍我’於摯愛的上師跟前。
pashupateh pashavah pashyaama yam
यस्य चक्षुषा नि भालयाम यम्
यश् चक्षुषोर् न आ-स्थितः स्वयम्
pasyaati tmaanam tasya tmaa cha nah
Om kleem paashupataaya
shreem divaspataye gurave namah
吾等,其僅能以視覺之眼見者,
— 吾等乃眾獸之主的牛隻,
— 吾等因此僅能以彼之眼見到彼一者
祂住於我等之眼中
見着祂自身,而彼之真我見着吾等之我
嗡 克林(kleem),致彼眾獸之主之形驅
希瑞因,致上師,彼為光耀天界之師
頂禮、歸敬、伏身、‘舍我’於摯愛的上師跟前。
Ya upaashraayya mayi shriyo adhi
ंर्त्योश् चक्ष्मान्धम् स्वर् ज्योतिर् वारयत्
Praavaahayad oormeer oodhasaam shatam
SamudraaNaam माम् वि द्र्शोऽर्णवानाम्
Om streem sahasra-rashmaye
ष्रीम् ब्रह्माण्डेश्वराय गुरवे नमः
彼為我造了室利[7]光耀精舍
以天界之光擋除了死亡之眼神
讓我內中流著種種
— 天界覺音之海的乳汁浪潮
嗡 斯垂因(स्त्रीम्),致彼千輝者
希瑞因,致上師,彼為梵天卵[8]宇宙之主
頂禮、歸敬、伏身、‘舍我’於摯愛的上師跟前。
पूर्णेन्दुः कलशो यत्र सोम आ-प्लुतः
यत्रारा रश्मीनाम् वि-धृता सहस्रम्
तत्रा गुरुः सिन्चति सूनृतानाम्
काव्या उशना न अमृता सु-जीवा
Om eem, a’eem, hreem, kleem, streem,shreem gurave namah
聖杯是一輪滿月,蘇摩[9]正傾注其中,
列列千輝種種風貌集聚此處
— 正形成霎哈斯若若[10] —
於此,上師灑下甜美詩句流泉的史詩,
有若往昔善於自制而仁慈的智者詩人烏夏那斯(Ushanas)。
如此流泉的確不受死亡所限;
這些即是生命美麗的本質。
頂禮、歸敬、伏身、‘舍我’
[3] 原註:此為種子咒(beeja-mantra),是種「夏克提」(shakti),意思是能量、勢能,就是住在那「全能者」之內的神聖宇宙之母。這些咒語中shreem, a’eem, hreem, keem, streem 等音節,同樣都是代表了神聖之母不同的方面和不同的力量。這些種子咒的秘密只有能通咒語學問的大師才能明白。
[9] 原註:關於蘇摩(soma)的說明,請參閱Dr. David Fawley 新著Soma in Yoga and Ayurveda: The Power of Rejuvenation and Immortality 一書 (www.vedanet.com),以及Swami Veda Bharati為此書所作的序言。
沒有留言:
張貼留言